- समवायः _samavāyḥ
- समवायः 1 Combination, union, conjunction, aggre- gate, collection; तेषां समवाये एकदेशकालकतृत्वे ... एकतन्त्रत्वं भवति ŚB. on MS.12.1.1; सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः K.; बहूनामप्यसाराणां समवायो हि दुर्जयः Pt.1. 331; Bhāg.6.9.34.-2 A number, multitude, heap.-3 Close connection, cohesion; कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् MS.4.2.23.-4 (In Vaiś. phil.) Intimate union, constant and inseparable connection, insepara- ble inherence or existence of one thing in another, one of the seven categories of the Vaiśeṣikas; उक्तं समवाये पारदौर्बल्यम् MS.8.4.17; नित्यसंबन्धः समवायः Tarka K.-5 Conjunction of heavenly bodies; समालोक्यैकतामेव शशिनो भास्करस्य च । समवायं तु तं रौद्रं दृष्ट्वा शक्रो$न्वचिन्तयत् ॥ Mb.3. 224.16.-Comp. -संबन्धः intimate and inseparable relation.
Sanskrit-English dictionary. 2013.